Declension table of ?vākchalya

Deva

NeuterSingularDualPlural
Nominativevākchalyam vākchalye vākchalyāni
Vocativevākchalya vākchalye vākchalyāni
Accusativevākchalyam vākchalye vākchalyāni
Instrumentalvākchalyena vākchalyābhyām vākchalyaiḥ
Dativevākchalyāya vākchalyābhyām vākchalyebhyaḥ
Ablativevākchalyāt vākchalyābhyām vākchalyebhyaḥ
Genitivevākchalyasya vākchalyayoḥ vākchalyānām
Locativevākchalye vākchalyayoḥ vākchalyeṣu

Compound vākchalya -

Adverb -vākchalyam -vākchalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria