Declension table of ?vākchalānvita

Deva

NeuterSingularDualPlural
Nominativevākchalānvitam vākchalānvite vākchalānvitāni
Vocativevākchalānvita vākchalānvite vākchalānvitāni
Accusativevākchalānvitam vākchalānvite vākchalānvitāni
Instrumentalvākchalānvitena vākchalānvitābhyām vākchalānvitaiḥ
Dativevākchalānvitāya vākchalānvitābhyām vākchalānvitebhyaḥ
Ablativevākchalānvitāt vākchalānvitābhyām vākchalānvitebhyaḥ
Genitivevākchalānvitasya vākchalānvitayoḥ vākchalānvitānām
Locativevākchalānvite vākchalānvitayoḥ vākchalānviteṣu

Compound vākchalānvita -

Adverb -vākchalānvitam -vākchalānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria