Declension table of ?vākchalānvita

Deva

MasculineSingularDualPlural
Nominativevākchalānvitaḥ vākchalānvitau vākchalānvitāḥ
Vocativevākchalānvita vākchalānvitau vākchalānvitāḥ
Accusativevākchalānvitam vākchalānvitau vākchalānvitān
Instrumentalvākchalānvitena vākchalānvitābhyām vākchalānvitaiḥ vākchalānvitebhiḥ
Dativevākchalānvitāya vākchalānvitābhyām vākchalānvitebhyaḥ
Ablativevākchalānvitāt vākchalānvitābhyām vākchalānvitebhyaḥ
Genitivevākchalānvitasya vākchalānvitayoḥ vākchalānvitānām
Locativevākchalānvite vākchalānvitayoḥ vākchalānviteṣu

Compound vākchalānvita -

Adverb -vākchalānvitam -vākchalānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria