Declension table of ?vākcapala

Deva

NeuterSingularDualPlural
Nominativevākcapalam vākcapale vākcapalāni
Vocativevākcapala vākcapale vākcapalāni
Accusativevākcapalam vākcapale vākcapalāni
Instrumentalvākcapalena vākcapalābhyām vākcapalaiḥ
Dativevākcapalāya vākcapalābhyām vākcapalebhyaḥ
Ablativevākcapalāt vākcapalābhyām vākcapalebhyaḥ
Genitivevākcapalasya vākcapalayoḥ vākcapalānām
Locativevākcapale vākcapalayoḥ vākcapaleṣu

Compound vākcapala -

Adverb -vākcapalam -vākcapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria