Declension table of ?vākcapala

Deva

MasculineSingularDualPlural
Nominativevākcapalaḥ vākcapalau vākcapalāḥ
Vocativevākcapala vākcapalau vākcapalāḥ
Accusativevākcapalam vākcapalau vākcapalān
Instrumentalvākcapalena vākcapalābhyām vākcapalaiḥ vākcapalebhiḥ
Dativevākcapalāya vākcapalābhyām vākcapalebhyaḥ
Ablativevākcapalāt vākcapalābhyām vākcapalebhyaḥ
Genitivevākcapalasya vākcapalayoḥ vākcapalānām
Locativevākcapale vākcapalayoḥ vākcapaleṣu

Compound vākcapala -

Adverb -vākcapalam -vākcapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria