Declension table of ?vākcakṣus

Deva

NeuterSingularDualPlural
Nominativevākcakṣuḥ vākcakṣuṣī vākcakṣūṃṣi
Vocativevākcakṣuḥ vākcakṣuṣī vākcakṣūṃṣi
Accusativevākcakṣuḥ vākcakṣuṣī vākcakṣūṃṣi
Instrumentalvākcakṣuṣā vākcakṣurbhyām vākcakṣurbhiḥ
Dativevākcakṣuṣe vākcakṣurbhyām vākcakṣurbhyaḥ
Ablativevākcakṣuṣaḥ vākcakṣurbhyām vākcakṣurbhyaḥ
Genitivevākcakṣuṣaḥ vākcakṣuṣoḥ vākcakṣuṣām
Locativevākcakṣuṣi vākcakṣuṣoḥ vākcakṣuḥṣu

Compound vākcakṣus -

Adverb -vākcakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria