Declension table of ?vākalarāśi

Deva

MasculineSingularDualPlural
Nominativevākalarāśiḥ vākalarāśī vākalarāśayaḥ
Vocativevākalarāśe vākalarāśī vākalarāśayaḥ
Accusativevākalarāśim vākalarāśī vākalarāśīn
Instrumentalvākalarāśinā vākalarāśibhyām vākalarāśibhiḥ
Dativevākalarāśaye vākalarāśibhyām vākalarāśibhyaḥ
Ablativevākalarāśeḥ vākalarāśibhyām vākalarāśibhyaḥ
Genitivevākalarāśeḥ vākalarāśyoḥ vākalarāśīnām
Locativevākalarāśau vākalarāśyoḥ vākalarāśiṣu

Compound vākalarāśi -

Adverb -vākalarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria