Declension table of ?vākṣasadā

Deva

FeminineSingularDualPlural
Nominativevākṣasadā vākṣasade vākṣasadāḥ
Vocativevākṣasade vākṣasade vākṣasadāḥ
Accusativevākṣasadām vākṣasade vākṣasadāḥ
Instrumentalvākṣasadayā vākṣasadābhyām vākṣasadābhiḥ
Dativevākṣasadāyai vākṣasadābhyām vākṣasadābhyaḥ
Ablativevākṣasadāyāḥ vākṣasadābhyām vākṣasadābhyaḥ
Genitivevākṣasadāyāḥ vākṣasadayoḥ vākṣasadānām
Locativevākṣasadāyām vākṣasadayoḥ vākṣasadāsu

Adverb -vākṣasadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria