Declension table of ?vākṣasad

Deva

NeuterSingularDualPlural
Nominativevākṣasat vākṣasadī vākṣasandi
Vocativevākṣasat vākṣasadī vākṣasandi
Accusativevākṣasat vākṣasadī vākṣasandi
Instrumentalvākṣasadā vākṣasadbhyām vākṣasadbhiḥ
Dativevākṣasade vākṣasadbhyām vākṣasadbhyaḥ
Ablativevākṣasadaḥ vākṣasadbhyām vākṣasadbhyaḥ
Genitivevākṣasadaḥ vākṣasadoḥ vākṣasadām
Locativevākṣasadi vākṣasadoḥ vākṣasatsu

Compound vākṣasat -

Adverb -vākṣasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria