Declension table of ?vājiśatru

Deva

MasculineSingularDualPlural
Nominativevājiśatruḥ vājiśatrū vājiśatravaḥ
Vocativevājiśatro vājiśatrū vājiśatravaḥ
Accusativevājiśatrum vājiśatrū vājiśatrūn
Instrumentalvājiśatruṇā vājiśatrubhyām vājiśatrubhiḥ
Dativevājiśatrave vājiśatrubhyām vājiśatrubhyaḥ
Ablativevājiśatroḥ vājiśatrubhyām vājiśatrubhyaḥ
Genitivevājiśatroḥ vājiśatrvoḥ vājiśatrūṇām
Locativevājiśatrau vājiśatrvoḥ vājiśatruṣu

Compound vājiśatru -

Adverb -vājiśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria