Declension table of vājiviṣṭhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājiviṣṭhā | vājiviṣṭhe | vājiviṣṭhāḥ |
Vocative | vājiviṣṭhe | vājiviṣṭhe | vājiviṣṭhāḥ |
Accusative | vājiviṣṭhām | vājiviṣṭhe | vājiviṣṭhāḥ |
Instrumental | vājiviṣṭhayā | vājiviṣṭhābhyām | vājiviṣṭhābhiḥ |
Dative | vājiviṣṭhāyai | vājiviṣṭhābhyām | vājiviṣṭhābhyaḥ |
Ablative | vājiviṣṭhāyāḥ | vājiviṣṭhābhyām | vājiviṣṭhābhyaḥ |
Genitive | vājiviṣṭhāyāḥ | vājiviṣṭhayoḥ | vājiviṣṭhānām |
Locative | vājiviṣṭhāyām | vājiviṣṭhayoḥ | vājiviṣṭhāsu |