Declension table of ?vājiviṣṭhā

Deva

FeminineSingularDualPlural
Nominativevājiviṣṭhā vājiviṣṭhe vājiviṣṭhāḥ
Vocativevājiviṣṭhe vājiviṣṭhe vājiviṣṭhāḥ
Accusativevājiviṣṭhām vājiviṣṭhe vājiviṣṭhāḥ
Instrumentalvājiviṣṭhayā vājiviṣṭhābhyām vājiviṣṭhābhiḥ
Dativevājiviṣṭhāyai vājiviṣṭhābhyām vājiviṣṭhābhyaḥ
Ablativevājiviṣṭhāyāḥ vājiviṣṭhābhyām vājiviṣṭhābhyaḥ
Genitivevājiviṣṭhāyāḥ vājiviṣṭhayoḥ vājiviṣṭhānām
Locativevājiviṣṭhāyām vājiviṣṭhayoḥ vājiviṣṭhāsu

Adverb -vājiviṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria