Declension table of ?vājivegā

Deva

FeminineSingularDualPlural
Nominativevājivegā vājivege vājivegāḥ
Vocativevājivege vājivege vājivegāḥ
Accusativevājivegām vājivege vājivegāḥ
Instrumentalvājivegayā vājivegābhyām vājivegābhiḥ
Dativevājivegāyai vājivegābhyām vājivegābhyaḥ
Ablativevājivegāyāḥ vājivegābhyām vājivegābhyaḥ
Genitivevājivegāyāḥ vājivegayoḥ vājivegānām
Locativevājivegāyām vājivegayoḥ vājivegāsu

Adverb -vājivegam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria