Declension table of ?vājivega

Deva

NeuterSingularDualPlural
Nominativevājivegam vājivege vājivegāni
Vocativevājivega vājivege vājivegāni
Accusativevājivegam vājivege vājivegāni
Instrumentalvājivegena vājivegābhyām vājivegaiḥ
Dativevājivegāya vājivegābhyām vājivegebhyaḥ
Ablativevājivegāt vājivegābhyām vājivegebhyaḥ
Genitivevājivegasya vājivegayoḥ vājivegānām
Locativevājivege vājivegayoḥ vājivegeṣu

Compound vājivega -

Adverb -vājivegam -vājivegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria