Declension table of ?vājita

Deva

NeuterSingularDualPlural
Nominativevājitam vājite vājitāni
Vocativevājita vājite vājitāni
Accusativevājitam vājite vājitāni
Instrumentalvājitena vājitābhyām vājitaiḥ
Dativevājitāya vājitābhyām vājitebhyaḥ
Ablativevājitāt vājitābhyām vājitebhyaḥ
Genitivevājitasya vājitayoḥ vājitānām
Locativevājite vājitayoḥ vājiteṣu

Compound vājita -

Adverb -vājitam -vājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria