Declension table of vājita

Deva

MasculineSingularDualPlural
Nominativevājitaḥ vājitau vājitāḥ
Vocativevājita vājitau vājitāḥ
Accusativevājitam vājitau vājitān
Instrumentalvājitena vājitābhyām vājitaiḥ
Dativevājitāya vājitābhyām vājitebhyaḥ
Ablativevājitāt vājitābhyām vājitebhyaḥ
Genitivevājitasya vājitayoḥ vājitānām
Locativevājite vājitayoḥ vājiteṣu

Compound vājita -

Adverb -vājitam -vājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria