Declension table of vājipṛṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājipṛṣṭhaḥ | vājipṛṣṭhau | vājipṛṣṭhāḥ |
Vocative | vājipṛṣṭha | vājipṛṣṭhau | vājipṛṣṭhāḥ |
Accusative | vājipṛṣṭham | vājipṛṣṭhau | vājipṛṣṭhān |
Instrumental | vājipṛṣṭhena | vājipṛṣṭhābhyām | vājipṛṣṭhaiḥ |
Dative | vājipṛṣṭhāya | vājipṛṣṭhābhyām | vājipṛṣṭhebhyaḥ |
Ablative | vājipṛṣṭhāt | vājipṛṣṭhābhyām | vājipṛṣṭhebhyaḥ |
Genitive | vājipṛṣṭhasya | vājipṛṣṭhayoḥ | vājipṛṣṭhānām |
Locative | vājipṛṣṭhe | vājipṛṣṭhayoḥ | vājipṛṣṭheṣu |