Declension table of ?vājipṛṣṭha

Deva

MasculineSingularDualPlural
Nominativevājipṛṣṭhaḥ vājipṛṣṭhau vājipṛṣṭhāḥ
Vocativevājipṛṣṭha vājipṛṣṭhau vājipṛṣṭhāḥ
Accusativevājipṛṣṭham vājipṛṣṭhau vājipṛṣṭhān
Instrumentalvājipṛṣṭhena vājipṛṣṭhābhyām vājipṛṣṭhaiḥ vājipṛṣṭhebhiḥ
Dativevājipṛṣṭhāya vājipṛṣṭhābhyām vājipṛṣṭhebhyaḥ
Ablativevājipṛṣṭhāt vājipṛṣṭhābhyām vājipṛṣṭhebhyaḥ
Genitivevājipṛṣṭhasya vājipṛṣṭhayoḥ vājipṛṣṭhānām
Locativevājipṛṣṭhe vājipṛṣṭhayoḥ vājipṛṣṭheṣu

Compound vājipṛṣṭha -

Adverb -vājipṛṣṭham -vājipṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria