Declension table of ?vājinīvat

Deva

NeuterSingularDualPlural
Nominativevājinīvat vājinīvantī vājinīvatī vājinīvanti
Vocativevājinīvat vājinīvantī vājinīvatī vājinīvanti
Accusativevājinīvat vājinīvantī vājinīvatī vājinīvanti
Instrumentalvājinīvatā vājinīvadbhyām vājinīvadbhiḥ
Dativevājinīvate vājinīvadbhyām vājinīvadbhyaḥ
Ablativevājinīvataḥ vājinīvadbhyām vājinīvadbhyaḥ
Genitivevājinīvataḥ vājinīvatoḥ vājinīvatām
Locativevājinīvati vājinīvatoḥ vājinīvatsu

Adverb -vājinīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria