Declension table of vājinīvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājinīvat | vājinīvantī vājinīvatī | vājinīvanti |
Vocative | vājinīvat | vājinīvantī vājinīvatī | vājinīvanti |
Accusative | vājinīvat | vājinīvantī vājinīvatī | vājinīvanti |
Instrumental | vājinīvatā | vājinīvadbhyām | vājinīvadbhiḥ |
Dative | vājinīvate | vājinīvadbhyām | vājinīvadbhyaḥ |
Ablative | vājinīvataḥ | vājinīvadbhyām | vājinīvadbhyaḥ |
Genitive | vājinīvataḥ | vājinīvatoḥ | vājinīvatām |
Locative | vājinīvati | vājinīvatoḥ | vājinīvatsu |