Declension table of ?vājinīvat

Deva

MasculineSingularDualPlural
Nominativevājinīvān vājinīvantau vājinīvantaḥ
Vocativevājinīvan vājinīvantau vājinīvantaḥ
Accusativevājinīvantam vājinīvantau vājinīvataḥ
Instrumentalvājinīvatā vājinīvadbhyām vājinīvadbhiḥ
Dativevājinīvate vājinīvadbhyām vājinīvadbhyaḥ
Ablativevājinīvataḥ vājinīvadbhyām vājinīvadbhyaḥ
Genitivevājinīvataḥ vājinīvatoḥ vājinīvatām
Locativevājinīvati vājinīvatoḥ vājinīvatsu

Compound vājinīvat -

Adverb -vājinīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria