Declension table of vājinīvasuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājinīvasu | vājinīvasunī | vājinīvasūni |
Vocative | vājinīvasu | vājinīvasunī | vājinīvasūni |
Accusative | vājinīvasu | vājinīvasunī | vājinīvasūni |
Instrumental | vājinīvasunā | vājinīvasubhyām | vājinīvasubhiḥ |
Dative | vājinīvasune | vājinīvasubhyām | vājinīvasubhyaḥ |
Ablative | vājinīvasunaḥ | vājinīvasubhyām | vājinīvasubhyaḥ |
Genitive | vājinīvasunaḥ | vājinīvasunoḥ | vājinīvasūnām |
Locative | vājinīvasuni | vājinīvasunoḥ | vājinīvasuṣu |