Declension table of vājineya

Deva

MasculineSingularDualPlural
Nominativevājineyaḥ vājineyau vājineyāḥ
Vocativevājineya vājineyau vājineyāḥ
Accusativevājineyam vājineyau vājineyān
Instrumentalvājineyena vājineyābhyām vājineyaiḥ
Dativevājineyāya vājineyābhyām vājineyebhyaḥ
Ablativevājineyāt vājineyābhyām vājineyebhyaḥ
Genitivevājineyasya vājineyayoḥ vājineyānām
Locativevājineye vājineyayoḥ vājineyeṣu

Compound vājineya -

Adverb -vājineyam -vājineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria