Declension table of ?vājinabrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativevājinabrāhmaṇaḥ vājinabrāhmaṇau vājinabrāhmaṇāḥ
Vocativevājinabrāhmaṇa vājinabrāhmaṇau vājinabrāhmaṇāḥ
Accusativevājinabrāhmaṇam vājinabrāhmaṇau vājinabrāhmaṇān
Instrumentalvājinabrāhmaṇena vājinabrāhmaṇābhyām vājinabrāhmaṇaiḥ vājinabrāhmaṇebhiḥ
Dativevājinabrāhmaṇāya vājinabrāhmaṇābhyām vājinabrāhmaṇebhyaḥ
Ablativevājinabrāhmaṇāt vājinabrāhmaṇābhyām vājinabrāhmaṇebhyaḥ
Genitivevājinabrāhmaṇasya vājinabrāhmaṇayoḥ vājinabrāhmaṇānām
Locativevājinabrāhmaṇe vājinabrāhmaṇayoḥ vājinabrāhmaṇeṣu

Compound vājinabrāhmaṇa -

Adverb -vājinabrāhmaṇam -vājinabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria