Declension table of ?vājina

Deva

MasculineSingularDualPlural
Nominativevājinaḥ vājinau vājināḥ
Vocativevājina vājinau vājināḥ
Accusativevājinam vājinau vājinān
Instrumentalvājinena vājinābhyām vājinaiḥ vājinebhiḥ
Dativevājināya vājinābhyām vājinebhyaḥ
Ablativevājināt vājinābhyām vājinebhyaḥ
Genitivevājinasya vājinayoḥ vājinānām
Locativevājine vājinayoḥ vājineṣu

Compound vājina -

Adverb -vājinam -vājināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria