Declension table of ?vājimatā

Deva

FeminineSingularDualPlural
Nominativevājimatā vājimate vājimatāḥ
Vocativevājimate vājimate vājimatāḥ
Accusativevājimatām vājimate vājimatāḥ
Instrumentalvājimatayā vājimatābhyām vājimatābhiḥ
Dativevājimatāyai vājimatābhyām vājimatābhyaḥ
Ablativevājimatāyāḥ vājimatābhyām vājimatābhyaḥ
Genitivevājimatāyāḥ vājimatayoḥ vājimatānām
Locativevājimatāyām vājimatayoḥ vājimatāsu

Adverb -vājimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria