Declension table of ?vājimat

Deva

NeuterSingularDualPlural
Nominativevājimat vājimantī vājimatī vājimanti
Vocativevājimat vājimantī vājimatī vājimanti
Accusativevājimat vājimantī vājimatī vājimanti
Instrumentalvājimatā vājimadbhyām vājimadbhiḥ
Dativevājimate vājimadbhyām vājimadbhyaḥ
Ablativevājimataḥ vājimadbhyām vājimadbhyaḥ
Genitivevājimataḥ vājimatoḥ vājimatām
Locativevājimati vājimatoḥ vājimatsu

Adverb -vājimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria