Declension table of ?vājimat

Deva

MasculineSingularDualPlural
Nominativevājimān vājimantau vājimantaḥ
Vocativevājiman vājimantau vājimantaḥ
Accusativevājimantam vājimantau vājimataḥ
Instrumentalvājimatā vājimadbhyām vājimadbhiḥ
Dativevājimate vājimadbhyām vājimadbhyaḥ
Ablativevājimataḥ vājimadbhyām vājimadbhyaḥ
Genitivevājimataḥ vājimatoḥ vājimatām
Locativevājimati vājimatoḥ vājimatsu

Compound vājimat -

Adverb -vājimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria