Declension table of vājīkaraṇatantra

Deva

NeuterSingularDualPlural
Nominativevājīkaraṇatantram vājīkaraṇatantre vājīkaraṇatantrāṇi
Vocativevājīkaraṇatantra vājīkaraṇatantre vājīkaraṇatantrāṇi
Accusativevājīkaraṇatantram vājīkaraṇatantre vājīkaraṇatantrāṇi
Instrumentalvājīkaraṇatantreṇa vājīkaraṇatantrābhyām vājīkaraṇatantraiḥ
Dativevājīkaraṇatantrāya vājīkaraṇatantrābhyām vājīkaraṇatantrebhyaḥ
Ablativevājīkaraṇatantrāt vājīkaraṇatantrābhyām vājīkaraṇatantrebhyaḥ
Genitivevājīkaraṇatantrasya vājīkaraṇatantrayoḥ vājīkaraṇatantrāṇām
Locativevājīkaraṇatantre vājīkaraṇatantrayoḥ vājīkaraṇatantreṣu

Compound vājīkaraṇatantra -

Adverb -vājīkaraṇatantram -vājīkaraṇatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria