Declension table of vājīkaraṇa

Deva

MasculineSingularDualPlural
Nominativevājīkaraṇaḥ vājīkaraṇau vājīkaraṇāḥ
Vocativevājīkaraṇa vājīkaraṇau vājīkaraṇāḥ
Accusativevājīkaraṇam vājīkaraṇau vājīkaraṇān
Instrumentalvājīkaraṇena vājīkaraṇābhyām vājīkaraṇaiḥ vājīkaraṇebhiḥ
Dativevājīkaraṇāya vājīkaraṇābhyām vājīkaraṇebhyaḥ
Ablativevājīkaraṇāt vājīkaraṇābhyām vājīkaraṇebhyaḥ
Genitivevājīkaraṇasya vājīkaraṇayoḥ vājīkaraṇānām
Locativevājīkaraṇe vājīkaraṇayoḥ vājīkaraṇeṣu

Compound vājīkaraṇa -

Adverb -vājīkaraṇam -vājīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria