Declension table of vājīkaraṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājīkaraṇaḥ | vājīkaraṇau | vājīkaraṇāḥ |
Vocative | vājīkaraṇa | vājīkaraṇau | vājīkaraṇāḥ |
Accusative | vājīkaraṇam | vājīkaraṇau | vājīkaraṇān |
Instrumental | vājīkaraṇena | vājīkaraṇābhyām | vājīkaraṇaiḥ |
Dative | vājīkaraṇāya | vājīkaraṇābhyām | vājīkaraṇebhyaḥ |
Ablative | vājīkaraṇāt | vājīkaraṇābhyām | vājīkaraṇebhyaḥ |
Genitive | vājīkaraṇasya | vājīkaraṇayoḥ | vājīkaraṇānām |
Locative | vājīkaraṇe | vājīkaraṇayoḥ | vājīkaraṇeṣu |