Declension table of ?vājīkara

Deva

MasculineSingularDualPlural
Nominativevājīkaraḥ vājīkarau vājīkarāḥ
Vocativevājīkara vājīkarau vājīkarāḥ
Accusativevājīkaram vājīkarau vājīkarān
Instrumentalvājīkareṇa vājīkarābhyām vājīkaraiḥ vājīkarebhiḥ
Dativevājīkarāya vājīkarābhyām vājīkarebhyaḥ
Ablativevājīkarāt vājīkarābhyām vājīkarebhyaḥ
Genitivevājīkarasya vājīkarayoḥ vājīkarāṇām
Locativevājīkare vājīkarayoḥ vājīkareṣu

Compound vājīkara -

Adverb -vājīkaram -vājīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria