Declension table of ?vājīkārya

Deva

NeuterSingularDualPlural
Nominativevājīkāryam vājīkārye vājīkāryāṇi
Vocativevājīkārya vājīkārye vājīkāryāṇi
Accusativevājīkāryam vājīkārye vājīkāryāṇi
Instrumentalvājīkāryeṇa vājīkāryābhyām vājīkāryaiḥ
Dativevājīkāryāya vājīkāryābhyām vājīkāryebhyaḥ
Ablativevājīkāryāt vājīkāryābhyām vājīkāryebhyaḥ
Genitivevājīkāryasya vājīkāryayoḥ vājīkāryāṇām
Locativevājīkārye vājīkāryayoḥ vājīkāryeṣu

Compound vājīkārya -

Adverb -vājīkāryam -vājīkāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria