Declension table of ?vājigrīva

Deva

MasculineSingularDualPlural
Nominativevājigrīvaḥ vājigrīvau vājigrīvāḥ
Vocativevājigrīva vājigrīvau vājigrīvāḥ
Accusativevājigrīvam vājigrīvau vājigrīvān
Instrumentalvājigrīveṇa vājigrīvābhyām vājigrīvaiḥ vājigrīvebhiḥ
Dativevājigrīvāya vājigrīvābhyām vājigrīvebhyaḥ
Ablativevājigrīvāt vājigrīvābhyām vājigrīvebhyaḥ
Genitivevājigrīvasya vājigrīvayoḥ vājigrīvāṇām
Locativevājigrīve vājigrīvayoḥ vājigrīveṣu

Compound vājigrīva -

Adverb -vājigrīvam -vājigrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria