Declension table of vājidanta

Deva

MasculineSingularDualPlural
Nominativevājidantaḥ vājidantau vājidantāḥ
Vocativevājidanta vājidantau vājidantāḥ
Accusativevājidantam vājidantau vājidantān
Instrumentalvājidantena vājidantābhyām vājidantaiḥ
Dativevājidantāya vājidantābhyām vājidantebhyaḥ
Ablativevājidantāt vājidantābhyām vājidantebhyaḥ
Genitivevājidantasya vājidantayoḥ vājidantānām
Locativevājidante vājidantayoḥ vājidanteṣu

Compound vājidanta -

Adverb -vājidantam -vājidantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria