Declension table of ?vājidaitya

Deva

MasculineSingularDualPlural
Nominativevājidaityaḥ vājidaityau vājidaityāḥ
Vocativevājidaitya vājidaityau vājidaityāḥ
Accusativevājidaityam vājidaityau vājidaityān
Instrumentalvājidaityena vājidaityābhyām vājidaityaiḥ vājidaityebhiḥ
Dativevājidaityāya vājidaityābhyām vājidaityebhyaḥ
Ablativevājidaityāt vājidaityābhyām vājidaityebhyaḥ
Genitivevājidaityasya vājidaityayoḥ vājidaityānām
Locativevājidaitye vājidaityayoḥ vājidaityeṣu

Compound vājidaitya -

Adverb -vājidaityam -vājidaityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria