Declension table of ?vājibhūmi

Deva

FeminineSingularDualPlural
Nominativevājibhūmiḥ vājibhūmī vājibhūmayaḥ
Vocativevājibhūme vājibhūmī vājibhūmayaḥ
Accusativevājibhūmim vājibhūmī vājibhūmīḥ
Instrumentalvājibhūmyā vājibhūmibhyām vājibhūmibhiḥ
Dativevājibhūmyai vājibhūmaye vājibhūmibhyām vājibhūmibhyaḥ
Ablativevājibhūmyāḥ vājibhūmeḥ vājibhūmibhyām vājibhūmibhyaḥ
Genitivevājibhūmyāḥ vājibhūmeḥ vājibhūmyoḥ vājibhūmīnām
Locativevājibhūmyām vājibhūmau vājibhūmyoḥ vājibhūmiṣu

Compound vājibhūmi -

Adverb -vājibhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria