Declension table of vājibhūDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājibhūḥ | vājibhuvau | vājibhuvaḥ |
Vocative | vājibhūḥ vājibhu | vājibhuvau | vājibhuvaḥ |
Accusative | vājibhuvam | vājibhuvau | vājibhuvaḥ |
Instrumental | vājibhuvā | vājibhūbhyām | vājibhūbhiḥ |
Dative | vājibhuvai vājibhuve | vājibhūbhyām | vājibhūbhyaḥ |
Ablative | vājibhuvāḥ vājibhuvaḥ | vājibhūbhyām | vājibhūbhyaḥ |
Genitive | vājibhuvāḥ vājibhuvaḥ | vājibhuvoḥ | vājibhūnām vājibhuvām |
Locative | vājibhuvi vājibhuvām | vājibhuvoḥ | vājibhūṣu |