Declension table of ?vājibhū

Deva

FeminineSingularDualPlural
Nominativevājibhūḥ vājibhuvau vājibhuvaḥ
Vocativevājibhūḥ vājibhu vājibhuvau vājibhuvaḥ
Accusativevājibhuvam vājibhuvau vājibhuvaḥ
Instrumentalvājibhuvā vājibhūbhyām vājibhūbhiḥ
Dativevājibhuvai vājibhuve vājibhūbhyām vājibhūbhyaḥ
Ablativevājibhuvāḥ vājibhuvaḥ vājibhūbhyām vājibhūbhyaḥ
Genitivevājibhuvāḥ vājibhuvaḥ vājibhuvoḥ vājibhūnām vājibhuvām
Locativevājibhuvi vājibhuvām vājibhuvoḥ vājibhūṣu

Compound vājibhū -

Adverb -vājibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria