Declension table of ?vājibhojana

Deva

MasculineSingularDualPlural
Nominativevājibhojanaḥ vājibhojanau vājibhojanāḥ
Vocativevājibhojana vājibhojanau vājibhojanāḥ
Accusativevājibhojanam vājibhojanau vājibhojanān
Instrumentalvājibhojanena vājibhojanābhyām vājibhojanaiḥ vājibhojanebhiḥ
Dativevājibhojanāya vājibhojanābhyām vājibhojanebhyaḥ
Ablativevājibhojanāt vājibhojanābhyām vājibhojanebhyaḥ
Genitivevājibhojanasya vājibhojanayoḥ vājibhojanānām
Locativevājibhojane vājibhojanayoḥ vājibhojaneṣu

Compound vājibhojana -

Adverb -vājibhojanam -vājibhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria