Declension table of vājibhojanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājibhojanaḥ | vājibhojanau | vājibhojanāḥ |
Vocative | vājibhojana | vājibhojanau | vājibhojanāḥ |
Accusative | vājibhojanam | vājibhojanau | vājibhojanān |
Instrumental | vājibhojanena | vājibhojanābhyām | vājibhojanaiḥ |
Dative | vājibhojanāya | vājibhojanābhyām | vājibhojanebhyaḥ |
Ablative | vājibhojanāt | vājibhojanābhyām | vājibhojanebhyaḥ |
Genitive | vājibhojanasya | vājibhojanayoḥ | vājibhojanānām |
Locative | vājibhojane | vājibhojanayoḥ | vājibhojaneṣu |