Declension table of ?vājibhakṣya

Deva

MasculineSingularDualPlural
Nominativevājibhakṣyaḥ vājibhakṣyau vājibhakṣyāḥ
Vocativevājibhakṣya vājibhakṣyau vājibhakṣyāḥ
Accusativevājibhakṣyam vājibhakṣyau vājibhakṣyān
Instrumentalvājibhakṣyeṇa vājibhakṣyābhyām vājibhakṣyaiḥ vājibhakṣyebhiḥ
Dativevājibhakṣyāya vājibhakṣyābhyām vājibhakṣyebhyaḥ
Ablativevājibhakṣyāt vājibhakṣyābhyām vājibhakṣyebhyaḥ
Genitivevājibhakṣyasya vājibhakṣyayoḥ vājibhakṣyāṇām
Locativevājibhakṣye vājibhakṣyayoḥ vājibhakṣyeṣu

Compound vājibhakṣya -

Adverb -vājibhakṣyam -vājibhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria