Declension table of ?vājibha

Deva

NeuterSingularDualPlural
Nominativevājibham vājibhe vājibhāni
Vocativevājibha vājibhe vājibhāni
Accusativevājibham vājibhe vājibhāni
Instrumentalvājibhena vājibhābhyām vājibhaiḥ
Dativevājibhāya vājibhābhyām vājibhebhyaḥ
Ablativevājibhāt vājibhābhyām vājibhebhyaḥ
Genitivevājibhasya vājibhayoḥ vājibhānām
Locativevājibhe vājibhayoḥ vājibheṣu

Compound vājibha -

Adverb -vājibham -vājibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria