Declension table of ?vājedhyā

Deva

FeminineSingularDualPlural
Nominativevājedhyā vājedhye vājedhyāḥ
Vocativevājedhye vājedhye vājedhyāḥ
Accusativevājedhyām vājedhye vājedhyāḥ
Instrumentalvājedhyayā vājedhyābhyām vājedhyābhiḥ
Dativevājedhyāyai vājedhyābhyām vājedhyābhyaḥ
Ablativevājedhyāyāḥ vājedhyābhyām vājedhyābhyaḥ
Genitivevājedhyāyāḥ vājedhyayoḥ vājedhyānām
Locativevājedhyāyām vājedhyayoḥ vājedhyāsu

Adverb -vājedhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria