Declension table of vājaśrutāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājaśrutā | vājaśrute | vājaśrutāḥ |
Vocative | vājaśrute | vājaśrute | vājaśrutāḥ |
Accusative | vājaśrutām | vājaśrute | vājaśrutāḥ |
Instrumental | vājaśrutayā | vājaśrutābhyām | vājaśrutābhiḥ |
Dative | vājaśrutāyai | vājaśrutābhyām | vājaśrutābhyaḥ |
Ablative | vājaśrutāyāḥ | vājaśrutābhyām | vājaśrutābhyaḥ |
Genitive | vājaśrutāyāḥ | vājaśrutayoḥ | vājaśrutānām |
Locative | vājaśrutāyām | vājaśrutayoḥ | vājaśrutāsu |