Declension table of ?vājaśrutā

Deva

FeminineSingularDualPlural
Nominativevājaśrutā vājaśrute vājaśrutāḥ
Vocativevājaśrute vājaśrute vājaśrutāḥ
Accusativevājaśrutām vājaśrute vājaśrutāḥ
Instrumentalvājaśrutayā vājaśrutābhyām vājaśrutābhiḥ
Dativevājaśrutāyai vājaśrutābhyām vājaśrutābhyaḥ
Ablativevājaśrutāyāḥ vājaśrutābhyām vājaśrutābhyaḥ
Genitivevājaśrutāyāḥ vājaśrutayoḥ vājaśrutānām
Locativevājaśrutāyām vājaśrutayoḥ vājaśrutāsu

Adverb -vājaśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria