Declension table of vājaśruta

Deva

MasculineSingularDualPlural
Nominativevājaśrutaḥ vājaśrutau vājaśrutāḥ
Vocativevājaśruta vājaśrutau vājaśrutāḥ
Accusativevājaśrutam vājaśrutau vājaśrutān
Instrumentalvājaśrutena vājaśrutābhyām vājaśrutaiḥ
Dativevājaśrutāya vājaśrutābhyām vājaśrutebhyaḥ
Ablativevājaśrutāt vājaśrutābhyām vājaśrutebhyaḥ
Genitivevājaśrutasya vājaśrutayoḥ vājaśrutānām
Locativevājaśrute vājaśrutayoḥ vājaśruteṣu

Compound vājaśruta -

Adverb -vājaśrutam -vājaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria