Declension table of ?vājaśrava

Deva

MasculineSingularDualPlural
Nominativevājaśravaḥ vājaśravau vājaśravāḥ
Vocativevājaśrava vājaśravau vājaśravāḥ
Accusativevājaśravam vājaśravau vājaśravān
Instrumentalvājaśraveṇa vājaśravābhyām vājaśravaiḥ vājaśravebhiḥ
Dativevājaśravāya vājaśravābhyām vājaśravebhyaḥ
Ablativevājaśravāt vājaśravābhyām vājaśravebhyaḥ
Genitivevājaśravasya vājaśravayoḥ vājaśravāṇām
Locativevājaśrave vājaśravayoḥ vājaśraveṣu

Compound vājaśrava -

Adverb -vājaśravam -vājaśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria