Declension table of ?vājavatā

Deva

FeminineSingularDualPlural
Nominativevājavatā vājavate vājavatāḥ
Vocativevājavate vājavate vājavatāḥ
Accusativevājavatām vājavate vājavatāḥ
Instrumentalvājavatayā vājavatābhyām vājavatābhiḥ
Dativevājavatāyai vājavatābhyām vājavatābhyaḥ
Ablativevājavatāyāḥ vājavatābhyām vājavatābhyaḥ
Genitivevājavatāyāḥ vājavatayoḥ vājavatānām
Locativevājavatāyām vājavatayoḥ vājavatāsu

Adverb -vājavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria