Declension table of ?vājavata

Deva

MasculineSingularDualPlural
Nominativevājavataḥ vājavatau vājavatāḥ
Vocativevājavata vājavatau vājavatāḥ
Accusativevājavatam vājavatau vājavatān
Instrumentalvājavatena vājavatābhyām vājavataiḥ vājavatebhiḥ
Dativevājavatāya vājavatābhyām vājavatebhyaḥ
Ablativevājavatāt vājavatābhyām vājavatebhyaḥ
Genitivevājavatasya vājavatayoḥ vājavatānām
Locativevājavate vājavatayoḥ vājavateṣu

Compound vājavata -

Adverb -vājavatam -vājavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria