Declension table of vājavat

Deva

NeuterSingularDualPlural
Nominativevājavat vājavantī vājavatī vājavanti
Vocativevājavat vājavantī vājavatī vājavanti
Accusativevājavat vājavantī vājavatī vājavanti
Instrumentalvājavatā vājavadbhyām vājavadbhiḥ
Dativevājavate vājavadbhyām vājavadbhyaḥ
Ablativevājavataḥ vājavadbhyām vājavadbhyaḥ
Genitivevājavataḥ vājavatoḥ vājavatām
Locativevājavati vājavatoḥ vājavatsu

Adverb -vājavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria