Declension table of vājavālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājavālaḥ | vājavālau | vājavālāḥ |
Vocative | vājavāla | vājavālau | vājavālāḥ |
Accusative | vājavālam | vājavālau | vājavālān |
Instrumental | vājavālena | vājavālābhyām | vājavālaiḥ |
Dative | vājavālāya | vājavālābhyām | vājavālebhyaḥ |
Ablative | vājavālāt | vājavālābhyām | vājavālebhyaḥ |
Genitive | vājavālasya | vājavālayoḥ | vājavālānām |
Locative | vājavāle | vājavālayoḥ | vājavāleṣu |