Declension table of vājasrava

Deva

MasculineSingularDualPlural
Nominativevājasravaḥ vājasravau vājasravāḥ
Vocativevājasrava vājasravau vājasravāḥ
Accusativevājasravam vājasravau vājasravān
Instrumentalvājasraveṇa vājasravābhyām vājasravaiḥ
Dativevājasravāya vājasravābhyām vājasravebhyaḥ
Ablativevājasravāt vājasravābhyām vājasravebhyaḥ
Genitivevājasravasya vājasravayoḥ vājasravāṇām
Locativevājasrave vājasravayoḥ vājasraveṣu

Compound vājasrava -

Adverb -vājasravam -vājasravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria