Declension table of ?vājasrajākṣa

Deva

MasculineSingularDualPlural
Nominativevājasrajākṣaḥ vājasrajākṣau vājasrajākṣāḥ
Vocativevājasrajākṣa vājasrajākṣau vājasrajākṣāḥ
Accusativevājasrajākṣam vājasrajākṣau vājasrajākṣān
Instrumentalvājasrajākṣeṇa vājasrajākṣābhyām vājasrajākṣaiḥ vājasrajākṣebhiḥ
Dativevājasrajākṣāya vājasrajākṣābhyām vājasrajākṣebhyaḥ
Ablativevājasrajākṣāt vājasrajākṣābhyām vājasrajākṣebhyaḥ
Genitivevājasrajākṣasya vājasrajākṣayoḥ vājasrajākṣāṇām
Locativevājasrajākṣe vājasrajākṣayoḥ vājasrajākṣeṣu

Compound vājasrajākṣa -

Adverb -vājasrajākṣam -vājasrajākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria