Declension table of ?vājasaneyiśākhā

Deva

FeminineSingularDualPlural
Nominativevājasaneyiśākhā vājasaneyiśākhe vājasaneyiśākhāḥ
Vocativevājasaneyiśākhe vājasaneyiśākhe vājasaneyiśākhāḥ
Accusativevājasaneyiśākhām vājasaneyiśākhe vājasaneyiśākhāḥ
Instrumentalvājasaneyiśākhayā vājasaneyiśākhābhyām vājasaneyiśākhābhiḥ
Dativevājasaneyiśākhāyai vājasaneyiśākhābhyām vājasaneyiśākhābhyaḥ
Ablativevājasaneyiśākhāyāḥ vājasaneyiśākhābhyām vājasaneyiśākhābhyaḥ
Genitivevājasaneyiśākhāyāḥ vājasaneyiśākhayoḥ vājasaneyiśākhānām
Locativevājasaneyiśākhāyām vājasaneyiśākhayoḥ vājasaneyiśākhāsu

Adverb -vājasaneyiśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria