Declension table of vājasaneyisaṃhitā

Deva

FeminineSingularDualPlural
Nominativevājasaneyisaṃhitā vājasaneyisaṃhite vājasaneyisaṃhitāḥ
Vocativevājasaneyisaṃhite vājasaneyisaṃhite vājasaneyisaṃhitāḥ
Accusativevājasaneyisaṃhitām vājasaneyisaṃhite vājasaneyisaṃhitāḥ
Instrumentalvājasaneyisaṃhitayā vājasaneyisaṃhitābhyām vājasaneyisaṃhitābhiḥ
Dativevājasaneyisaṃhitāyai vājasaneyisaṃhitābhyām vājasaneyisaṃhitābhyaḥ
Ablativevājasaneyisaṃhitāyāḥ vājasaneyisaṃhitābhyām vājasaneyisaṃhitābhyaḥ
Genitivevājasaneyisaṃhitāyāḥ vājasaneyisaṃhitayoḥ vājasaneyisaṃhitānām
Locativevājasaneyisaṃhitāyām vājasaneyisaṃhitayoḥ vājasaneyisaṃhitāsu

Adverb -vājasaneyisaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria