Declension table of vājasaneyiprātiśākhya

Deva

NeuterSingularDualPlural
Nominativevājasaneyiprātiśākhyam vājasaneyiprātiśākhye vājasaneyiprātiśākhyāni
Vocativevājasaneyiprātiśākhya vājasaneyiprātiśākhye vājasaneyiprātiśākhyāni
Accusativevājasaneyiprātiśākhyam vājasaneyiprātiśākhye vājasaneyiprātiśākhyāni
Instrumentalvājasaneyiprātiśākhyena vājasaneyiprātiśākhyābhyām vājasaneyiprātiśākhyaiḥ
Dativevājasaneyiprātiśākhyāya vājasaneyiprātiśākhyābhyām vājasaneyiprātiśākhyebhyaḥ
Ablativevājasaneyiprātiśākhyāt vājasaneyiprātiśākhyābhyām vājasaneyiprātiśākhyebhyaḥ
Genitivevājasaneyiprātiśākhyasya vājasaneyiprātiśākhyayoḥ vājasaneyiprātiśākhyānām
Locativevājasaneyiprātiśākhye vājasaneyiprātiśākhyayoḥ vājasaneyiprātiśākhyeṣu

Compound vājasaneyiprātiśākhya -

Adverb -vājasaneyiprātiśākhyam -vājasaneyiprātiśākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria